A 417-6 Parvadvayasādhana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 417/6
Title: Parvadvayasādhana
Dimensions: 23.4 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2944
Remarks:
Reel No. A 417-6 Inventory No. 49986
Title Parvadvayasādhana
Author Mallāri
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 8.5 cm
Folios 4
Lines per Folio 9–10
Foliation figures in the upper left-hand margin and in lower right-hand margin under the word śrīrāma
Date of Copying ŚS 1657
Place of Deposit NAK
Accession No. 5/2944
Manuscript Features
On the exp. 6 is available a numeric chart nataghaṭyaḥ
Excerpts
Beginning
atha mallāriracita parvadvayasādhanaṃ likhyate | patre 4
śrīgaṇeśāya namaḥ |
tam īśaṃ mūrddhnivibhrāṇaṃ tam īśaṃ ca guruṃ bhaje |
tam īśaṃ mūrddhnivibhrāṇaṃ tam īśotthaṃ ca (2) khecarāt || 1 ||
rājñā sukhāsanagatena caladvayasthaḥ
pṛṣṭo dvijo na hi ravir na vidhur grahaḥ kiṃ |
hastyaśva(3)yānarathapattikhurotthadhūli-
vyāptāṃtaraṃ ca gaganaṃ grahaṇena hīnaṃ || 2 ||
ity ukta gaṇakena bhūmipatinā (4) pṛṣṭaḥ punaḥ syāt kadā
parvācakṣva savistaraṃ grahamukhaṃ kasyāṃ diśi syād iti |
śrutvā rājagiraṃ hayopa(5)rikathaṃ vācyo graho mānase
kṛtvetthaṃ nṛpabhītivihvalatanur jātas tadā daivavit | 3 | (fol. 1r1–5)
End
channaghnaṃ dviguṇaiṣṭakaṃ grahavirāmaṃtarghaṭībhājitaṃ
rupārddhenayu(7)taṃ tatheṣṭasamaye grāso raveḥ syād ayaṃ |
iṣṭaṃ grāsaguṇaṃ nijasthitidale nāsaṃ sapādaikayuk
syād i(8)ṣṭe samaye vidhoś ca pihitaṃ tac cāṃgulādyaṃ sphuṭaṃ | 5 | (fol. 4r6–8)
Colophon
iti parilekhaḥ ||
mallārināmā gaṇite pati(9)ṣṭhaś (!)
cakrāra parvadvayasādhanaṃ hi |
vācyaṃ mahāvegahayoparistha-
daivajñavaryeṇa yathā sphuṭārthaṃ | 8 || ❁ ||
(10) śake 1657 mārgaśīrṣa śuddha 6 ravau tad dine pustakaṃ samāptaṃ | śrīrāmāya jyoºº śrīkṛṣṇa śāºº (fol. 4r8–10)
Microfilm Details
Reel No. A 417/6
Date of Filming 31-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 26-05-2006
Bibliography